B 86-7 Kāraṇḍavyūha NS 773 ~= 1653 AD
Manuscript culture infobox
Filmed in: B 86/7
Title: Kāraṇḍavyūha
Dimensions: 30 x 7 cm x 101 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/1091
Remarks:
Reel No. B 86/7
Inventory No. 30216
Title Kāraṇḍavyūha
Remarks
Author
Subject Bauddha (Mahāyāna) Sūtra
Language Saskrit
Manuscript Details
Script Newari
Material paper
State
Size 30.0 x 7.0 cm
Binding Hole(s)
Folios
Lines per Page 5–6
Foliation figures in the right-hand margin of the verso
Scribe Bauddha Vajrācārya
Date of Copying NS 773 ~= 1653 AD
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1091
Manuscript Features
- The text always does not follow the Pāṇini. The Buddhist hybrid grammar is frequently noticed.
- Part of the colophon is written in Newari language.
- There are two exposures of fols. 54v–55r.
Excerpts
Beginning
❖ oṁ namo bhagavate |
āryyāvalokiteśvarāya ||
evaṃm(!) mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma || jetavane anāthapiṇḍasyārāme mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśataiḥ sambahulaiś ca bodhisatvai[r] mahāsatvai[r] sārddhaṃ tad yathā || vajradhā ‥ ‥ nāthanāmabodhisatvena mahāsatvena || jñānadarśanena ca nāmabodhisatvena mahāsatve[na] || vajrasenena ca nāmabodhisatvena mahāsatvena || gu ‥ ‥ ‥ na ca nāmabodhisatvena mahāsatvena || ākāśaga‥na ca nāmabodhisatvena mahāsatvena || anikṣiptadhūrena(!) ca nāmabodhisatvena mahāsatvena || ratnapāṇipāṇinā(ma)bodhisatvena mahāsatvena || samantra(!)bhadreṇa ca bodhisatvena mahāsatvena (fol. 1v1–5)
End
ajñāptāni bhagavatāni bhikṣādāni ye bhivo (!) dhārayanti || te pratimokṣasamvarasamvṛtāni bhavanti || vinayābhimukhā bhavanti | kośābhimukhā bhavanti || śikṣākuśalā bhavanti | tāni ca bhagavataḥ śikṣāpadāni bhavanti || ❁ || āyuṣmān ānandā bhagavataḥ pādau śirasābhiḥ vanditvā prakā(!)ntāḥ || ❁ || atha te mahāśrāvakāḥ svasvakeṣu buddhakṣetreṣu prakā(!)ntāḥ || || te ca devā nāgā yakṣā gandharvvā surā guruḍā[ḥ] ki⟨|⟩nnarāḥ mahoragā manuṣyāḥ amanuṣyāḥ sarvve te prakā(!)ntāḥ || ○ || idam avocado bhagavān āttamanās te ca bhikṣavas te ca bodhisatvāḥ mahāsatvā sā ca sarvvāvatī parṣat sadevamānuṣāsuragaruḍagandharvvalokā bhagavato bhāṣitam abhyanandann iti || ❁ || (fol. 100v5–101r4)
Colophon
āryyakāraṇḍavyūhamahāyānasūtraratnarājaṃ samāptaṃ || ○ || ye ||
❖ ye dharmā hetuprabhā(!)vā
hetus teṣāṃ tathāgata(!) hy avadat
teṣāṃ ca yo nirodha,
evaṃvādi(!) mahāśravanaḥ(!) || ❁ ||
śrī(!)yo ʼstu samvat 773 vaiśaṣa(!)śuklapañcamyāṃ, saṃpūrṇṇa(!) likhitaṃ, śrīvajrācāryabauddhena || śrīkāraṇḍavyūhapuṭa[[ka da]]ya kāyā puṣṭaka sa(lhā kva) phalaṃ saṃprāptaṃ thva puṣṭaka, nityā ca na bhucā, bali kvahnā, cita bhati sindhu muṅa, kundhāra, sirāmaṇḍalasahita tha piṃ śrībodhivajrācāryena, śrīanurttaravajrācāryayā taṃ data viyā juro śubha || ❁ || (fol. 101r4–101v3)
Microfilm Details
Reel No. B 86/7
Date of Filming not indicated
Exposures 104
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 23-01-2012
Bibliography